User:2130263neetihardras/sandbox

From Wikipedia, the free encyclopedia

जापानी संस्कृति[edit]

Japanese Flag

जापानदेशे आकर्षकं बहुपक्षीयं च संस्कृतिः अस्ति;

1. कस्यचित् मिलित्वा नामपत्राणि दर्शयन् प्रणामं कर्तुं[edit]

जापानदेशे जनाः परस्परं मिलित्वा सम्मानं दर्शयितुं प्रणामं कुर्वन्ति तथा च नमस्कारस्य कोणः मिलनस्य व्यक्तिस्य स्थितिं निर्भरं करोति।

2. उपहारदानम्[edit]

उपहारदानम् अपि जापानीजनानाम् परम्परा अस्ति तथा च उपहारस्य प्रकारः अवसरस्य आधारेण भवति ।

3. पिब पाने प्रथा[edit]

सुनिश्चितं कुरुत यत् यदि भवान् जापानदेशे पार्टीं गच्छति तर्हि स्वयमेव स्वस्य पेयं न पातयतु यतः तत् अपमानजनकं मन्यते तस्य स्थाने अन्ये अतिथयः भवतः कृते तत् करिष्यन्ति तथा च विपरीतम्।

4. न टिपिंग[edit]

जापानदेशे वेटर्-चालकानाम् वा टिप्पणस्य संस्कृतिः नास्ति यतः कम्पनीयाः वा भोजनालयस्य वा कृते अपमानजनकं मन्यते यतः एतत् प्रभावं त्यजति यत् सेवाः उत्तमाः न सन्ति, अधिकनिवेशस्य आवश्यकता वर्तते।

5. सार्वजनिक निद्रा[edit]

जापानदेशे सार्वजनिकनिद्रा अतीव सामान्या अस्ति ये एतत् कुर्वन्ति ते परिश्रमिणः इति मन्यन्ते यतोहि ते स्वस्य फर्मस्य लाभाय घण्टाभिः यावत् कार्यं कृतवन्तः।

शिन्टो, बौद्ध धर्म एवं जापानी मान्यता पद्धति[edit]

Shintoism
Regions with significant populations
Largest known religion in Japan
The Shinto Emblem

जापानदेशे धर्मः शिन्टोधर्मस्य बौद्धधर्मस्य च विचाराणां अद्भुतमिश्रणम् अस्ति । जापानी धर्मः अपि निजी, पारिवारिकः विषयः अस्ति । प्रतिदिनजीवने धर्मस्य चर्चा दुर्लभा भवति तथा च जापानीजनाः बहुसंख्यकाः नियमितरूपेण पूजां न कुर्वन्ति वा धार्मिकत्वेन दावान् न कुर्वन्ति। परन्तु अधिकांशजना: जन्म-विवाह-मृत्युयोः धार्मिक-संस्कारं प्रति मुखं कुर्वन्ति, वर्षभरि आध्यात्मिक-मत्सुरी-(अथवा उत्सवेषु) भागं गृह्णन्ति ।

भाग्यशाली आकर्षण[edit]

जापानीजनानाम् कृते भाग्यं, भाग्यं, अन्धविश्वासः च महत्त्वपूर्णाः सन्ति । बहवः जनाः मन्दिरेषु वा तीर्थेषु वा लघु-लघु-आकर्षणानि क्रीणन्ति, ये ततः हस्तपुटेषु, कील-शृङ्खलासु, मोबाईल-फोनेषु वा संलग्नाः भवन्ति वा कार-मध्ये लम्बयित्वा सौभाग्यं आनयन्ति । भिन्न-भिन्न आकर्षण भिन्न-भिन्न भाग्य प्रदान करते हैं, जैसे परीक्षा सफलता या उर्वरता। प्रार्थनाः प्रायः व्रतपट्टिकासु लिख्यन्ते: एमा इति काष्ठफलकानि ये मन्दिरस्य प्राङ्गणस्य परितः शतशः लम्बन्ते। क्योटो-नगरस्य कियोमिजु-डेरा इत्यादिषु प्रसिद्धेषु मन्दिरेषु भवन्तः विविधभाषासु लिखितानि व्रतपट्टिकाः पश्यन्ति । भाग्यस्य ज्ञातुं अन्तिमः उपायः भाग्यस्खलनं ग्रहीतुं भवति । कदाचित् आङ्ग्लभाषायां उपलभ्यते, एकः भाग्यस्लिपः भवतः भविष्यस्य मूल्याङ्कनं विभिन्नक्षेत्रेषु करोति: सफलता, धनं, प्रेम, विवाहः, यात्रा इत्यादिषु। यदि भवतः सौभाग्यं दरिद्रं भवति तर्हि मन्दिरस्य प्राङ्गणे वृक्षशाखायां स्वस्य स्लिपं बद्ध्वा स्थापयतु मन्दिरे स्खलनं त्यक्त्वा भाग्यं वर्धयेत्।

जापानी भोजन[edit]

A box of Sushi
Japanese Tofu Soup

भोजनस्य विषये जापानीजनाः कस्यापि जातिस्य उत्साही, भावुकाः च मध्ये सन्ति ।

1. तांडुलः[edit]

एकदा मुद्रारूपेण व्यापारं कृत्वा तण्डुलानि २००० वर्षाणाम् अधिककालं यावत् जापानीजनानाम् एकं मुख्याहारं भवन्ति तथापि अनेकेषां भोजनानां सह वा आधारं वा भवन्ति ।

2. स्थानीय भोजनम्[edit]

जापानदेशः स्वस्य चतुर्णां अत्यन्तं विशिष्टानां ऋतुषु अतीव गर्वितः अस्ति तथा च प्रत्येकं ऋतुः अधिकस्वादिष्टप्रसादानां आरम्भं करोति। सुपरमार्केट्-होटेल्-सराय-रेस्टोरन्ट-स्थानेषु एतत् अतीव स्पष्टं भवति यत्र मेनू-सूचिकासु बहुधा परिवर्तनं भवति यत् किं उपलब्धं किं च ऋतुकाले अस्ति इति प्रतिबिम्बयितुं शक्यते । क्षेत्रीयविशेषतानां महती विविधतायाः कारणात् (जापानीभाषायां meibutsu इति नाम्ना प्रसिद्धम्) स्थानीयव्यञ्जनानां गर्वेण परोक्ष्यमाणानां भोजनालयानाम् अभावः नास्ति ।

3. मत्स्यः[edit]

मत्स्यः जापानी-आहारस्य अभिन्नः भागः अस्ति । प्रस्तावितानां मत्स्यानां विशालः सङ्ग्रहः केवलं मनः-विमोचकः अस्ति ।

4. शाकाहारी[edit]

यदि एतावत्पर्यन्तं सर्वं किञ्चित् मांसमत्स्यं च उन्मुखं ध्वनितुं शक्यते तर्हि आतङ्किताः न भवन्तु - जापानदेशे शाकाहारीविकल्पाः प्रचुराः सन्ति। वस्तुतः १८६८ तमे वर्षात् पूर्वं जापानदेशे सहस्राधिकवर्षेभ्यः मांसभोजनं निषिद्धम् आसीत्!


सुमो[edit]

जापानस्य संस्कृतिषु गहनमूलस्य सुमो इत्यस्य इतिहासः १५०० वर्षाणाम् अधिकः अस्ति । आख्यायिका अस्ति यत् जापानीजनानाम् अस्तित्वमेव देवानाम् मध्ये सुमो-मेलनस्य परिणामे सन्तुलितं जातम्, ननु च सुमो शिन्टो-संस्कारस्य रूपरूपेण उत्पन्नम् । यद्यपि एतत् व्यावसायिकक्रीडारूपेण विकसितम् अस्ति तथापि एतेषां संस्कारानाम् तत्त्वानि अद्यापि दृश्यन्ते, वलयशुद्ध्यर्थं लवणप्रयोगात् आरभ्य उपरि लम्बमानं तीर्थसदृशं छतम् ।

केन्दो[edit]

केण्डो-क्रीडायाः क्रुद्धः, कोलाहलपूर्णः क्रीडा सम्भवतः जापानस्य प्राचीनतमः युद्धकला अस्ति तथा च शक्तिः, कौशलं, शौर्यं च मिश्रयति ।

एवं जापानी संस्कृतिः विविधा अस्ति, अन्वेषणाय, प्रशंसितुं च रोचकं च अस्ति ।

[1]